Declension table of ?jalākāṅkṣa

Deva

MasculineSingularDualPlural
Nominativejalākāṅkṣaḥ jalākāṅkṣau jalākāṅkṣāḥ
Vocativejalākāṅkṣa jalākāṅkṣau jalākāṅkṣāḥ
Accusativejalākāṅkṣam jalākāṅkṣau jalākāṅkṣān
Instrumentaljalākāṅkṣeṇa jalākāṅkṣābhyām jalākāṅkṣaiḥ jalākāṅkṣebhiḥ
Dativejalākāṅkṣāya jalākāṅkṣābhyām jalākāṅkṣebhyaḥ
Ablativejalākāṅkṣāt jalākāṅkṣābhyām jalākāṅkṣebhyaḥ
Genitivejalākāṅkṣasya jalākāṅkṣayoḥ jalākāṅkṣāṇām
Locativejalākāṅkṣe jalākāṅkṣayoḥ jalākāṅkṣeṣu

Compound jalākāṅkṣa -

Adverb -jalākāṅkṣam -jalākāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria