Declension table of ?jalākṣī

Deva

FeminineSingularDualPlural
Nominativejalākṣī jalākṣyau jalākṣyaḥ
Vocativejalākṣi jalākṣyau jalākṣyaḥ
Accusativejalākṣīm jalākṣyau jalākṣīḥ
Instrumentaljalākṣyā jalākṣībhyām jalākṣībhiḥ
Dativejalākṣyai jalākṣībhyām jalākṣībhyaḥ
Ablativejalākṣyāḥ jalākṣībhyām jalākṣībhyaḥ
Genitivejalākṣyāḥ jalākṣyoḥ jalākṣīṇām
Locativejalākṣyām jalākṣyoḥ jalākṣīṣu

Compound jalākṣi - jalākṣī -

Adverb -jalākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria