Declension table of ?jalāhvaya

Deva

NeuterSingularDualPlural
Nominativejalāhvayam jalāhvaye jalāhvayāni
Vocativejalāhvaya jalāhvaye jalāhvayāni
Accusativejalāhvayam jalāhvaye jalāhvayāni
Instrumentaljalāhvayena jalāhvayābhyām jalāhvayaiḥ
Dativejalāhvayāya jalāhvayābhyām jalāhvayebhyaḥ
Ablativejalāhvayāt jalāhvayābhyām jalāhvayebhyaḥ
Genitivejalāhvayasya jalāhvayayoḥ jalāhvayānām
Locativejalāhvaye jalāhvayayoḥ jalāhvayeṣu

Compound jalāhvaya -

Adverb -jalāhvayam -jalāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria