Declension table of ?jalāhati

Deva

FeminineSingularDualPlural
Nominativejalāhatiḥ jalāhatī jalāhatayaḥ
Vocativejalāhate jalāhatī jalāhatayaḥ
Accusativejalāhatim jalāhatī jalāhatīḥ
Instrumentaljalāhatyā jalāhatibhyām jalāhatibhiḥ
Dativejalāhatyai jalāhataye jalāhatibhyām jalāhatibhyaḥ
Ablativejalāhatyāḥ jalāhateḥ jalāhatibhyām jalāhatibhyaḥ
Genitivejalāhatyāḥ jalāhateḥ jalāhatyoḥ jalāhatīnām
Locativejalāhatyām jalāhatau jalāhatyoḥ jalāhatiṣu

Compound jalāhati -

Adverb -jalāhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria