Declension table of ?jalāgama

Deva

MasculineSingularDualPlural
Nominativejalāgamaḥ jalāgamau jalāgamāḥ
Vocativejalāgama jalāgamau jalāgamāḥ
Accusativejalāgamam jalāgamau jalāgamān
Instrumentaljalāgamena jalāgamābhyām jalāgamaiḥ jalāgamebhiḥ
Dativejalāgamāya jalāgamābhyām jalāgamebhyaḥ
Ablativejalāgamāt jalāgamābhyām jalāgamebhyaḥ
Genitivejalāgamasya jalāgamayoḥ jalāgamānām
Locativejalāgame jalāgamayoḥ jalāgameṣu

Compound jalāgama -

Adverb -jalāgamam -jalāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria