Declension table of ?jalādhvan

Deva

MasculineSingularDualPlural
Nominativejalādhvā jalādhvānau jalādhvānaḥ
Vocativejalādhvan jalādhvānau jalādhvānaḥ
Accusativejalādhvānam jalādhvānau jalādhvanaḥ
Instrumentaljalādhvanā jalādhvabhyām jalādhvabhiḥ
Dativejalādhvane jalādhvabhyām jalādhvabhyaḥ
Ablativejalādhvanaḥ jalādhvabhyām jalādhvabhyaḥ
Genitivejalādhvanaḥ jalādhvanoḥ jalādhvanām
Locativejalādhvani jalādhvanoḥ jalādhvasu

Compound jalādhva -

Adverb -jalādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria