Declension table of ?jalādhipati

Deva

MasculineSingularDualPlural
Nominativejalādhipatiḥ jalādhipatī jalādhipatayaḥ
Vocativejalādhipate jalādhipatī jalādhipatayaḥ
Accusativejalādhipatim jalādhipatī jalādhipatīn
Instrumentaljalādhipatinā jalādhipatibhyām jalādhipatibhiḥ
Dativejalādhipataye jalādhipatibhyām jalādhipatibhyaḥ
Ablativejalādhipateḥ jalādhipatibhyām jalādhipatibhyaḥ
Genitivejalādhipateḥ jalādhipatyoḥ jalādhipatīnām
Locativejalādhipatau jalādhipatyoḥ jalādhipatiṣu

Compound jalādhipati -

Adverb -jalādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria