Declension table of ?jalādarśa

Deva

MasculineSingularDualPlural
Nominativejalādarśaḥ jalādarśau jalādarśāḥ
Vocativejalādarśa jalādarśau jalādarśāḥ
Accusativejalādarśam jalādarśau jalādarśān
Instrumentaljalādarśena jalādarśābhyām jalādarśaiḥ jalādarśebhiḥ
Dativejalādarśāya jalādarśābhyām jalādarśebhyaḥ
Ablativejalādarśāt jalādarśābhyām jalādarśebhyaḥ
Genitivejalādarśasya jalādarśayoḥ jalādarśānām
Locativejalādarśe jalādarśayoḥ jalādarśeṣu

Compound jalādarśa -

Adverb -jalādarśam -jalādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria