Declension table of ?jalābhiṣeka

Deva

MasculineSingularDualPlural
Nominativejalābhiṣekaḥ jalābhiṣekau jalābhiṣekāḥ
Vocativejalābhiṣeka jalābhiṣekau jalābhiṣekāḥ
Accusativejalābhiṣekam jalābhiṣekau jalābhiṣekān
Instrumentaljalābhiṣekeṇa jalābhiṣekābhyām jalābhiṣekaiḥ jalābhiṣekebhiḥ
Dativejalābhiṣekāya jalābhiṣekābhyām jalābhiṣekebhyaḥ
Ablativejalābhiṣekāt jalābhiṣekābhyām jalābhiṣekebhyaḥ
Genitivejalābhiṣekasya jalābhiṣekayoḥ jalābhiṣekāṇām
Locativejalābhiṣeke jalābhiṣekayoḥ jalābhiṣekeṣu

Compound jalābhiṣeka -

Adverb -jalābhiṣekam -jalābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria