Declension table of ?jalāṭanī

Deva

FeminineSingularDualPlural
Nominativejalāṭanī jalāṭanyau jalāṭanyaḥ
Vocativejalāṭani jalāṭanyau jalāṭanyaḥ
Accusativejalāṭanīm jalāṭanyau jalāṭanīḥ
Instrumentaljalāṭanyā jalāṭanībhyām jalāṭanībhiḥ
Dativejalāṭanyai jalāṭanībhyām jalāṭanībhyaḥ
Ablativejalāṭanyāḥ jalāṭanībhyām jalāṭanībhyaḥ
Genitivejalāṭanyāḥ jalāṭanyoḥ jalāṭanīnām
Locativejalāṭanyām jalāṭanyoḥ jalāṭanīṣu

Compound jalāṭani - jalāṭanī -

Adverb -jalāṭani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria