Declension table of ?jalāṣah

Deva

NeuterSingularDualPlural
Nominativejalāṣaṭ jalāṣahī jalāṣaṃhi
Vocativejalāṣaṭ jalāṣahī jalāṣaṃhi
Accusativejalāṣaṭ jalāṣahī jalāṣaṃhi
Instrumentaljalāṣahā jalāṣaḍbhyām jalāṣaḍbhiḥ
Dativejalāṣahe jalāṣaḍbhyām jalāṣaḍbhyaḥ
Ablativejalāṣahaḥ jalāṣaḍbhyām jalāṣaḍbhyaḥ
Genitivejalāṣahaḥ jalāṣahoḥ jalāṣahām
Locativejalāṣahi jalāṣahoḥ jalāṣaṭsu

Compound jalāṣaṭ -

Adverb -jalāṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria