Declension table of jalāṣabheṣajaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalāṣabheṣajaḥ | jalāṣabheṣajau | jalāṣabheṣajāḥ |
Vocative | jalāṣabheṣaja | jalāṣabheṣajau | jalāṣabheṣajāḥ |
Accusative | jalāṣabheṣajam | jalāṣabheṣajau | jalāṣabheṣajān |
Instrumental | jalāṣabheṣajena | jalāṣabheṣajābhyām | jalāṣabheṣajaiḥ |
Dative | jalāṣabheṣajāya | jalāṣabheṣajābhyām | jalāṣabheṣajebhyaḥ |
Ablative | jalāṣabheṣajāt | jalāṣabheṣajābhyām | jalāṣabheṣajebhyaḥ |
Genitive | jalāṣabheṣajasya | jalāṣabheṣajayoḥ | jalāṣabheṣajānām |
Locative | jalāṣabheṣaje | jalāṣabheṣajayoḥ | jalāṣabheṣajeṣu |