Declension table of ?jalāṣa

Deva

NeuterSingularDualPlural
Nominativejalāṣam jalāṣe jalāṣāṇi
Vocativejalāṣa jalāṣe jalāṣāṇi
Accusativejalāṣam jalāṣe jalāṣāṇi
Instrumentaljalāṣeṇa jalāṣābhyām jalāṣaiḥ
Dativejalāṣāya jalāṣābhyām jalāṣebhyaḥ
Ablativejalāṣāt jalāṣābhyām jalāṣebhyaḥ
Genitivejalāṣasya jalāṣayoḥ jalāṣāṇām
Locativejalāṣe jalāṣayoḥ jalāṣeṣu

Compound jalāṣa -

Adverb -jalāṣam -jalāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria