Declension table of ?jalāṣa

Deva

MasculineSingularDualPlural
Nominativejalāṣaḥ jalāṣau jalāṣāḥ
Vocativejalāṣa jalāṣau jalāṣāḥ
Accusativejalāṣam jalāṣau jalāṣān
Instrumentaljalāṣeṇa jalāṣābhyām jalāṣaiḥ jalāṣebhiḥ
Dativejalāṣāya jalāṣābhyām jalāṣebhyaḥ
Ablativejalāṣāt jalāṣābhyām jalāṣebhyaḥ
Genitivejalāṣasya jalāṣayoḥ jalāṣāṇām
Locativejalāṣe jalāṣayoḥ jalāṣeṣu

Compound jalāṣa -

Adverb -jalāṣam -jalāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria