Declension table of ?jalāṇḍaka

Deva

NeuterSingularDualPlural
Nominativejalāṇḍakam jalāṇḍake jalāṇḍakāni
Vocativejalāṇḍaka jalāṇḍake jalāṇḍakāni
Accusativejalāṇḍakam jalāṇḍake jalāṇḍakāni
Instrumentaljalāṇḍakena jalāṇḍakābhyām jalāṇḍakaiḥ
Dativejalāṇḍakāya jalāṇḍakābhyām jalāṇḍakebhyaḥ
Ablativejalāṇḍakāt jalāṇḍakābhyām jalāṇḍakebhyaḥ
Genitivejalāṇḍakasya jalāṇḍakayoḥ jalāṇḍakānām
Locativejalāṇḍake jalāṇḍakayoḥ jalāṇḍakeṣu

Compound jalāṇḍaka -

Adverb -jalāṇḍakam -jalāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria