Declension table of ?jalāḍhya

Deva

MasculineSingularDualPlural
Nominativejalāḍhyaḥ jalāḍhyau jalāḍhyāḥ
Vocativejalāḍhya jalāḍhyau jalāḍhyāḥ
Accusativejalāḍhyam jalāḍhyau jalāḍhyān
Instrumentaljalāḍhyena jalāḍhyābhyām jalāḍhyaiḥ jalāḍhyebhiḥ
Dativejalāḍhyāya jalāḍhyābhyām jalāḍhyebhyaḥ
Ablativejalāḍhyāt jalāḍhyābhyām jalāḍhyebhyaḥ
Genitivejalāḍhyasya jalāḍhyayoḥ jalāḍhyānām
Locativejalāḍhye jalāḍhyayoḥ jalāḍhyeṣu

Compound jalāḍhya -

Adverb -jalāḍhyam -jalāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria