Declension table of ?jakṣuṣī

Deva

FeminineSingularDualPlural
Nominativejakṣuṣī jakṣuṣyau jakṣuṣyaḥ
Vocativejakṣuṣi jakṣuṣyau jakṣuṣyaḥ
Accusativejakṣuṣīm jakṣuṣyau jakṣuṣīḥ
Instrumentaljakṣuṣyā jakṣuṣībhyām jakṣuṣībhiḥ
Dativejakṣuṣyai jakṣuṣībhyām jakṣuṣībhyaḥ
Ablativejakṣuṣyāḥ jakṣuṣībhyām jakṣuṣībhyaḥ
Genitivejakṣuṣyāḥ jakṣuṣyoḥ jakṣuṣīṇām
Locativejakṣuṣyām jakṣuṣyoḥ jakṣuṣīṣu

Compound jakṣuṣi - jakṣuṣī -

Adverb -jakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria