Declension table of ?jakṣita

Deva

NeuterSingularDualPlural
Nominativejakṣitam jakṣite jakṣitāni
Vocativejakṣita jakṣite jakṣitāni
Accusativejakṣitam jakṣite jakṣitāni
Instrumentaljakṣitena jakṣitābhyām jakṣitaiḥ
Dativejakṣitāya jakṣitābhyām jakṣitebhyaḥ
Ablativejakṣitāt jakṣitābhyām jakṣitebhyaḥ
Genitivejakṣitasya jakṣitayoḥ jakṣitānām
Locativejakṣite jakṣitayoḥ jakṣiteṣu

Compound jakṣita -

Adverb -jakṣitam -jakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria