Declension table of ?jakṣita

Deva

MasculineSingularDualPlural
Nominativejakṣitaḥ jakṣitau jakṣitāḥ
Vocativejakṣita jakṣitau jakṣitāḥ
Accusativejakṣitam jakṣitau jakṣitān
Instrumentaljakṣitena jakṣitābhyām jakṣitaiḥ jakṣitebhiḥ
Dativejakṣitāya jakṣitābhyām jakṣitebhyaḥ
Ablativejakṣitāt jakṣitābhyām jakṣitebhyaḥ
Genitivejakṣitasya jakṣitayoḥ jakṣitānām
Locativejakṣite jakṣitayoḥ jakṣiteṣu

Compound jakṣita -

Adverb -jakṣitam -jakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria