Declension table of ?jajñivas

Deva

NeuterSingularDualPlural
Nominativejajñivat jajñuṣī jajñivāṃsi
Vocativejajñivat jajñuṣī jajñivāṃsi
Accusativejajñivat jajñuṣī jajñivāṃsi
Instrumentaljajñuṣā jajñivadbhyām jajñivadbhiḥ
Dativejajñuṣe jajñivadbhyām jajñivadbhyaḥ
Ablativejajñuṣaḥ jajñivadbhyām jajñivadbhyaḥ
Genitivejajñuṣaḥ jajñuṣoḥ jajñuṣām
Locativejajñuṣi jajñuṣoḥ jajñivatsu

Compound jajñivat -

Adverb -jajñivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria