Declension table of ?jajñi_ā

Deva

FeminineSingularDualPlural
Nominativejajñi_ā jajñi_e jajñi_āḥ
Vocativejajñi_e jajñi_e jajñi_āḥ
Accusativejajñi_ām jajñi_e jajñi_āḥ
Instrumentaljajñi_ayā jajñi_ābhyām jajñi_ābhiḥ
Dativejajñi_āyai jajñi_ābhyām jajñi_ābhyaḥ
Ablativejajñi_āyāḥ jajñi_ābhyām jajñi_ābhyaḥ
Genitivejajñi_āyāḥ jajñi_ayoḥ jajñi_ānām
Locativejajñi_āyām jajñi_ayoḥ jajñi_āsu

Adverb -jajñi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria