Declension table of ?jajñi

Deva

FeminineSingularDualPlural
Nominativejajñiḥ jajñī jajñayaḥ
Vocativejajñe jajñī jajñayaḥ
Accusativejajñim jajñī jajñīḥ
Instrumentaljajñyā jajñibhyām jajñibhiḥ
Dativejajñyai jajñaye jajñibhyām jajñibhyaḥ
Ablativejajñyāḥ jajñeḥ jajñibhyām jajñibhyaḥ
Genitivejajñyāḥ jajñeḥ jajñyoḥ jajñīnām
Locativejajñyām jajñau jajñyoḥ jajñiṣu

Compound jajñi -

Adverb -jajñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria