Declension table of ?jajñana

Deva

MasculineSingularDualPlural
Nominativejajñanaḥ jajñanau jajñanāḥ
Vocativejajñana jajñanau jajñanāḥ
Accusativejajñanam jajñanau jajñanān
Instrumentaljajñanena jajñanābhyām jajñanaiḥ jajñanebhiḥ
Dativejajñanāya jajñanābhyām jajñanebhyaḥ
Ablativejajñanāt jajñanābhyām jajñanebhyaḥ
Genitivejajñanasya jajñanayoḥ jajñanānām
Locativejajñane jajñanayoḥ jajñaneṣu

Compound jajñana -

Adverb -jajñanam -jajñanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria