Declension table of ?jaiveya

Deva

MasculineSingularDualPlural
Nominativejaiveyaḥ jaiveyau jaiveyāḥ
Vocativejaiveya jaiveyau jaiveyāḥ
Accusativejaiveyam jaiveyau jaiveyān
Instrumentaljaiveyena jaiveyābhyām jaiveyaiḥ jaiveyebhiḥ
Dativejaiveyāya jaiveyābhyām jaiveyebhyaḥ
Ablativejaiveyāt jaiveyābhyām jaiveyebhyaḥ
Genitivejaiveyasya jaiveyayoḥ jaiveyānām
Locativejaiveye jaiveyayoḥ jaiveyeṣu

Compound jaiveya -

Adverb -jaiveyam -jaiveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria