Declension table of ?jaivanti

Deva

MasculineSingularDualPlural
Nominativejaivantiḥ jaivantī jaivantayaḥ
Vocativejaivante jaivantī jaivantayaḥ
Accusativejaivantim jaivantī jaivantīn
Instrumentaljaivantinā jaivantibhyām jaivantibhiḥ
Dativejaivantaye jaivantibhyām jaivantibhyaḥ
Ablativejaivanteḥ jaivantibhyām jaivantibhyaḥ
Genitivejaivanteḥ jaivantyoḥ jaivantīnām
Locativejaivantau jaivantyoḥ jaivantiṣu

Compound jaivanti -

Adverb -jaivanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria