Declension table of ?jaivantāyana

Deva

MasculineSingularDualPlural
Nominativejaivantāyanaḥ jaivantāyanau jaivantāyanāḥ
Vocativejaivantāyana jaivantāyanau jaivantāyanāḥ
Accusativejaivantāyanam jaivantāyanau jaivantāyanān
Instrumentaljaivantāyanena jaivantāyanābhyām jaivantāyanaiḥ jaivantāyanebhiḥ
Dativejaivantāyanāya jaivantāyanābhyām jaivantāyanebhyaḥ
Ablativejaivantāyanāt jaivantāyanābhyām jaivantāyanebhyaḥ
Genitivejaivantāyanasya jaivantāyanayoḥ jaivantāyanānām
Locativejaivantāyane jaivantāyanayoḥ jaivantāyaneṣu

Compound jaivantāyana -

Adverb -jaivantāyanam -jaivantāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria