Declension table of ?jaivātṛkā

Deva

FeminineSingularDualPlural
Nominativejaivātṛkā jaivātṛke jaivātṛkāḥ
Vocativejaivātṛke jaivātṛke jaivātṛkāḥ
Accusativejaivātṛkām jaivātṛke jaivātṛkāḥ
Instrumentaljaivātṛkayā jaivātṛkābhyām jaivātṛkābhiḥ
Dativejaivātṛkāyai jaivātṛkābhyām jaivātṛkābhyaḥ
Ablativejaivātṛkāyāḥ jaivātṛkābhyām jaivātṛkābhyaḥ
Genitivejaivātṛkāyāḥ jaivātṛkayoḥ jaivātṛkāṇām
Locativejaivātṛkāyām jaivātṛkayoḥ jaivātṛkāsu

Adverb -jaivātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria