Declension table of ?jaivātṛka

Deva

NeuterSingularDualPlural
Nominativejaivātṛkam jaivātṛke jaivātṛkāṇi
Vocativejaivātṛka jaivātṛke jaivātṛkāṇi
Accusativejaivātṛkam jaivātṛke jaivātṛkāṇi
Instrumentaljaivātṛkeṇa jaivātṛkābhyām jaivātṛkaiḥ
Dativejaivātṛkāya jaivātṛkābhyām jaivātṛkebhyaḥ
Ablativejaivātṛkāt jaivātṛkābhyām jaivātṛkebhyaḥ
Genitivejaivātṛkasya jaivātṛkayoḥ jaivātṛkāṇām
Locativejaivātṛke jaivātṛkayoḥ jaivātṛkeṣu

Compound jaivātṛka -

Adverb -jaivātṛkam -jaivātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria