Declension table of ?jaitva

Deva

MasculineSingularDualPlural
Nominativejaitvaḥ jaitvau jaitvāḥ
Vocativejaitva jaitvau jaitvāḥ
Accusativejaitvam jaitvau jaitvān
Instrumentaljaitvena jaitvābhyām jaitvaiḥ jaitvebhiḥ
Dativejaitvāya jaitvābhyām jaitvebhyaḥ
Ablativejaitvāt jaitvābhyām jaitvebhyaḥ
Genitivejaitvasya jaitvayoḥ jaitvānām
Locativejaitve jaitvayoḥ jaitveṣu

Compound jaitva -

Adverb -jaitvam -jaitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria