Declension table of ?jaitraratha

Deva

MasculineSingularDualPlural
Nominativejaitrarathaḥ jaitrarathau jaitrarathāḥ
Vocativejaitraratha jaitrarathau jaitrarathāḥ
Accusativejaitraratham jaitrarathau jaitrarathān
Instrumentaljaitrarathena jaitrarathābhyām jaitrarathaiḥ jaitrarathebhiḥ
Dativejaitrarathāya jaitrarathābhyām jaitrarathebhyaḥ
Ablativejaitrarathāt jaitrarathābhyām jaitrarathebhyaḥ
Genitivejaitrarathasya jaitrarathayoḥ jaitrarathānām
Locativejaitrarathe jaitrarathayoḥ jaitraratheṣu

Compound jaitraratha -

Adverb -jaitraratham -jaitrarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria