Declension table of ?jainanagara

Deva

NeuterSingularDualPlural
Nominativejainanagaram jainanagare jainanagarāṇi
Vocativejainanagara jainanagare jainanagarāṇi
Accusativejainanagaram jainanagare jainanagarāṇi
Instrumentaljainanagareṇa jainanagarābhyām jainanagaraiḥ
Dativejainanagarāya jainanagarābhyām jainanagarebhyaḥ
Ablativejainanagarāt jainanagarābhyām jainanagarebhyaḥ
Genitivejainanagarasya jainanagarayoḥ jainanagarāṇām
Locativejainanagare jainanagarayoḥ jainanagareṣu

Compound jainanagara -

Adverb -jainanagaram -jainanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria