Declension table of ?jaināśrama

Deva

MasculineSingularDualPlural
Nominativejaināśramaḥ jaināśramau jaināśramāḥ
Vocativejaināśrama jaināśramau jaināśramāḥ
Accusativejaināśramam jaināśramau jaināśramān
Instrumentaljaināśrameṇa jaināśramābhyām jaināśramaiḥ jaināśramebhiḥ
Dativejaināśramāya jaināśramābhyām jaināśramebhyaḥ
Ablativejaināśramāt jaināśramābhyām jaināśramebhyaḥ
Genitivejaināśramasya jaināśramayoḥ jaināśramāṇām
Locativejaināśrame jaināśramayoḥ jaināśrameṣu

Compound jaināśrama -

Adverb -jaināśramam -jaināśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria