Declension table of ?jaiminikośasūtra

Deva

NeuterSingularDualPlural
Nominativejaiminikośasūtram jaiminikośasūtre jaiminikośasūtrāṇi
Vocativejaiminikośasūtra jaiminikośasūtre jaiminikośasūtrāṇi
Accusativejaiminikośasūtram jaiminikośasūtre jaiminikośasūtrāṇi
Instrumentaljaiminikośasūtreṇa jaiminikośasūtrābhyām jaiminikośasūtraiḥ
Dativejaiminikośasūtrāya jaiminikośasūtrābhyām jaiminikośasūtrebhyaḥ
Ablativejaiminikośasūtrāt jaiminikośasūtrābhyām jaiminikośasūtrebhyaḥ
Genitivejaiminikośasūtrasya jaiminikośasūtrayoḥ jaiminikośasūtrāṇām
Locativejaiminikośasūtre jaiminikośasūtrayoḥ jaiminikośasūtreṣu

Compound jaiminikośasūtra -

Adverb -jaiminikośasūtram -jaiminikośasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria