Declension table of ?jaiminibhārata

Deva

NeuterSingularDualPlural
Nominativejaiminibhāratam jaiminibhārate jaiminibhāratāni
Vocativejaiminibhārata jaiminibhārate jaiminibhāratāni
Accusativejaiminibhāratam jaiminibhārate jaiminibhāratāni
Instrumentaljaiminibhāratena jaiminibhāratābhyām jaiminibhārataiḥ
Dativejaiminibhāratāya jaiminibhāratābhyām jaiminibhāratebhyaḥ
Ablativejaiminibhāratāt jaiminibhāratābhyām jaiminibhāratebhyaḥ
Genitivejaiminibhāratasya jaiminibhāratayoḥ jaiminibhāratānām
Locativejaiminibhārate jaiminibhāratayoḥ jaiminibhārateṣu

Compound jaiminibhārata -

Adverb -jaiminibhāratam -jaiminibhāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria