Declension table of ?jaihvākātā

Deva

FeminineSingularDualPlural
Nominativejaihvākātā jaihvākāte jaihvākātāḥ
Vocativejaihvākāte jaihvākāte jaihvākātāḥ
Accusativejaihvākātām jaihvākāte jaihvākātāḥ
Instrumentaljaihvākātayā jaihvākātābhyām jaihvākātābhiḥ
Dativejaihvākātāyai jaihvākātābhyām jaihvākātābhyaḥ
Ablativejaihvākātāyāḥ jaihvākātābhyām jaihvākātābhyaḥ
Genitivejaihvākātāyāḥ jaihvākātayoḥ jaihvākātānām
Locativejaihvākātāyām jaihvākātayoḥ jaihvākātāsu

Adverb -jaihvākātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria