Declension table of ?jaihvākāta

Deva

NeuterSingularDualPlural
Nominativejaihvākātam jaihvākāte jaihvākātāni
Vocativejaihvākāta jaihvākāte jaihvākātāni
Accusativejaihvākātam jaihvākāte jaihvākātāni
Instrumentaljaihvākātena jaihvākātābhyām jaihvākātaiḥ
Dativejaihvākātāya jaihvākātābhyām jaihvākātebhyaḥ
Ablativejaihvākātāt jaihvākātābhyām jaihvākātebhyaḥ
Genitivejaihvākātasya jaihvākātayoḥ jaihvākātānām
Locativejaihvākāte jaihvākātayoḥ jaihvākāteṣu

Compound jaihvākāta -

Adverb -jaihvākātam -jaihvākātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria