Declension table of ?jaihnavaka

Deva

MasculineSingularDualPlural
Nominativejaihnavakaḥ jaihnavakau jaihnavakāḥ
Vocativejaihnavaka jaihnavakau jaihnavakāḥ
Accusativejaihnavakam jaihnavakau jaihnavakān
Instrumentaljaihnavakena jaihnavakābhyām jaihnavakaiḥ jaihnavakebhiḥ
Dativejaihnavakāya jaihnavakābhyām jaihnavakebhyaḥ
Ablativejaihnavakāt jaihnavakābhyām jaihnavakebhyaḥ
Genitivejaihnavakasya jaihnavakayoḥ jaihnavakānām
Locativejaihnavake jaihnavakayoḥ jaihnavakeṣu

Compound jaihnavaka -

Adverb -jaihnavakam -jaihnavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria