Declension table of ?jaihmāśineya

Deva

MasculineSingularDualPlural
Nominativejaihmāśineyaḥ jaihmāśineyau jaihmāśineyāḥ
Vocativejaihmāśineya jaihmāśineyau jaihmāśineyāḥ
Accusativejaihmāśineyam jaihmāśineyau jaihmāśineyān
Instrumentaljaihmāśineyena jaihmāśineyābhyām jaihmāśineyaiḥ jaihmāśineyebhiḥ
Dativejaihmāśineyāya jaihmāśineyābhyām jaihmāśineyebhyaḥ
Ablativejaihmāśineyāt jaihmāśineyābhyām jaihmāśineyebhyaḥ
Genitivejaihmāśineyasya jaihmāśineyayoḥ jaihmāśineyānām
Locativejaihmāśineye jaihmāśineyayoḥ jaihmāśineyeṣu

Compound jaihmāśineya -

Adverb -jaihmāśineyam -jaihmāśineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria