Declension table of ?jaigīṣavyeśvara

Deva

NeuterSingularDualPlural
Nominativejaigīṣavyeśvaram jaigīṣavyeśvare jaigīṣavyeśvarāṇi
Vocativejaigīṣavyeśvara jaigīṣavyeśvare jaigīṣavyeśvarāṇi
Accusativejaigīṣavyeśvaram jaigīṣavyeśvare jaigīṣavyeśvarāṇi
Instrumentaljaigīṣavyeśvareṇa jaigīṣavyeśvarābhyām jaigīṣavyeśvaraiḥ
Dativejaigīṣavyeśvarāya jaigīṣavyeśvarābhyām jaigīṣavyeśvarebhyaḥ
Ablativejaigīṣavyeśvarāt jaigīṣavyeśvarābhyām jaigīṣavyeśvarebhyaḥ
Genitivejaigīṣavyeśvarasya jaigīṣavyeśvarayoḥ jaigīṣavyeśvarāṇām
Locativejaigīṣavyeśvare jaigīṣavyeśvarayoḥ jaigīṣavyeśvareṣu

Compound jaigīṣavyeśvara -

Adverb -jaigīṣavyeśvaram -jaigīṣavyeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria