Declension table of ?jaigīṣavya

Deva

MasculineSingularDualPlural
Nominativejaigīṣavyaḥ jaigīṣavyau jaigīṣavyāḥ
Vocativejaigīṣavya jaigīṣavyau jaigīṣavyāḥ
Accusativejaigīṣavyam jaigīṣavyau jaigīṣavyān
Instrumentaljaigīṣavyeṇa jaigīṣavyābhyām jaigīṣavyaiḥ jaigīṣavyebhiḥ
Dativejaigīṣavyāya jaigīṣavyābhyām jaigīṣavyebhyaḥ
Ablativejaigīṣavyāt jaigīṣavyābhyām jaigīṣavyebhyaḥ
Genitivejaigīṣavyasya jaigīṣavyayoḥ jaigīṣavyāṇām
Locativejaigīṣavye jaigīṣavyayoḥ jaigīṣavyeṣu

Compound jaigīṣavya -

Adverb -jaigīṣavyam -jaigīṣavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria