Declension table of ?jaiṣṇava

Deva

NeuterSingularDualPlural
Nominativejaiṣṇavam jaiṣṇave jaiṣṇavāni
Vocativejaiṣṇava jaiṣṇave jaiṣṇavāni
Accusativejaiṣṇavam jaiṣṇave jaiṣṇavāni
Instrumentaljaiṣṇavena jaiṣṇavābhyām jaiṣṇavaiḥ
Dativejaiṣṇavāya jaiṣṇavābhyām jaiṣṇavebhyaḥ
Ablativejaiṣṇavāt jaiṣṇavābhyām jaiṣṇavebhyaḥ
Genitivejaiṣṇavasya jaiṣṇavayoḥ jaiṣṇavānām
Locativejaiṣṇave jaiṣṇavayoḥ jaiṣṇaveṣu

Compound jaiṣṇava -

Adverb -jaiṣṇavam -jaiṣṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria