Declension table of ?jaiṣṇava

Deva

MasculineSingularDualPlural
Nominativejaiṣṇavaḥ jaiṣṇavau jaiṣṇavāḥ
Vocativejaiṣṇava jaiṣṇavau jaiṣṇavāḥ
Accusativejaiṣṇavam jaiṣṇavau jaiṣṇavān
Instrumentaljaiṣṇavena jaiṣṇavābhyām jaiṣṇavaiḥ jaiṣṇavebhiḥ
Dativejaiṣṇavāya jaiṣṇavābhyām jaiṣṇavebhyaḥ
Ablativejaiṣṇavāt jaiṣṇavābhyām jaiṣṇavebhyaḥ
Genitivejaiṣṇavasya jaiṣṇavayoḥ jaiṣṇavānām
Locativejaiṣṇave jaiṣṇavayoḥ jaiṣṇaveṣu

Compound jaiṣṇava -

Adverb -jaiṣṇavam -jaiṣṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria