Declension table of ?jahnutanayā

Deva

FeminineSingularDualPlural
Nominativejahnutanayā jahnutanaye jahnutanayāḥ
Vocativejahnutanaye jahnutanaye jahnutanayāḥ
Accusativejahnutanayām jahnutanaye jahnutanayāḥ
Instrumentaljahnutanayayā jahnutanayābhyām jahnutanayābhiḥ
Dativejahnutanayāyai jahnutanayābhyām jahnutanayābhyaḥ
Ablativejahnutanayāyāḥ jahnutanayābhyām jahnutanayābhyaḥ
Genitivejahnutanayāyāḥ jahnutanayayoḥ jahnutanayānām
Locativejahnutanayāyām jahnutanayayoḥ jahnutanayāsu

Adverb -jahnutanayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria