Declension table of jahla

Deva

MasculineSingularDualPlural
Nominativejahlaḥ jahlau jahlāḥ
Vocativejahla jahlau jahlāḥ
Accusativejahlam jahlau jahlān
Instrumentaljahlena jahlābhyām jahlaiḥ
Dativejahlāya jahlābhyām jahlebhyaḥ
Ablativejahlāt jahlābhyām jahlebhyaḥ
Genitivejahlasya jahlayoḥ jahlānām
Locativejahle jahlayoḥ jahleṣu

Compound jahla -

Adverb -jahlam -jahlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria