Declension table of ?jahitā

Deva

FeminineSingularDualPlural
Nominativejahitā jahite jahitāḥ
Vocativejahite jahite jahitāḥ
Accusativejahitām jahite jahitāḥ
Instrumentaljahitayā jahitābhyām jahitābhiḥ
Dativejahitāyai jahitābhyām jahitābhyaḥ
Ablativejahitāyāḥ jahitābhyām jahitābhyaḥ
Genitivejahitāyāḥ jahitayoḥ jahitānām
Locativejahitāyām jahitayoḥ jahitāsu

Adverb -jahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria