Declension table of ?jahita

Deva

NeuterSingularDualPlural
Nominativejahitam jahite jahitāni
Vocativejahita jahite jahitāni
Accusativejahitam jahite jahitāni
Instrumentaljahitena jahitābhyām jahitaiḥ
Dativejahitāya jahitābhyām jahitebhyaḥ
Ablativejahitāt jahitābhyām jahitebhyaḥ
Genitivejahitasya jahitayoḥ jahitānām
Locativejahite jahitayoḥ jahiteṣu

Compound jahita -

Adverb -jahitam -jahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria