Declension table of ?jahita

Deva

MasculineSingularDualPlural
Nominativejahitaḥ jahitau jahitāḥ
Vocativejahita jahitau jahitāḥ
Accusativejahitam jahitau jahitān
Instrumentaljahitena jahitābhyām jahitaiḥ jahitebhiḥ
Dativejahitāya jahitābhyām jahitebhyaḥ
Ablativejahitāt jahitābhyām jahitebhyaḥ
Genitivejahitasya jahitayoḥ jahitānām
Locativejahite jahitayoḥ jahiteṣu

Compound jahita -

Adverb -jahitam -jahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria