Declension table of ?jahistambhā

Deva

FeminineSingularDualPlural
Nominativejahistambhā jahistambhe jahistambhāḥ
Vocativejahistambhe jahistambhe jahistambhāḥ
Accusativejahistambhām jahistambhe jahistambhāḥ
Instrumentaljahistambhayā jahistambhābhyām jahistambhābhiḥ
Dativejahistambhāyai jahistambhābhyām jahistambhābhyaḥ
Ablativejahistambhāyāḥ jahistambhābhyām jahistambhābhyaḥ
Genitivejahistambhāyāḥ jahistambhayoḥ jahistambhānām
Locativejahistambhāyām jahistambhayoḥ jahistambhāsu

Adverb -jahistambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria