Declension table of ?jahistambha

Deva

NeuterSingularDualPlural
Nominativejahistambham jahistambhe jahistambhāni
Vocativejahistambha jahistambhe jahistambhāni
Accusativejahistambham jahistambhe jahistambhāni
Instrumentaljahistambhena jahistambhābhyām jahistambhaiḥ
Dativejahistambhāya jahistambhābhyām jahistambhebhyaḥ
Ablativejahistambhāt jahistambhābhyām jahistambhebhyaḥ
Genitivejahistambhasya jahistambhayoḥ jahistambhānām
Locativejahistambhe jahistambhayoḥ jahistambheṣu

Compound jahistambha -

Adverb -jahistambham -jahistambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria