Declension table of ?jahāka

Deva

MasculineSingularDualPlural
Nominativejahākaḥ jahākau jahākāḥ
Vocativejahāka jahākau jahākāḥ
Accusativejahākam jahākau jahākān
Instrumentaljahākena jahākābhyām jahākaiḥ jahākebhiḥ
Dativejahākāya jahākābhyām jahākebhyaḥ
Ablativejahākāt jahākābhyām jahākebhyaḥ
Genitivejahākasya jahākayoḥ jahākānām
Locativejahāke jahākayoḥ jahākeṣu

Compound jahāka -

Adverb -jahākam -jahākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria